यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ । नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम्‌ । नाभिनंदति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥

य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 57||

yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubham
nābhinandati na dveṣhṭi tasya prajñā pratiṣhṭhitā

Audio

भावार्थ:

जो पुरुष सर्वत्र स्नेहरहित हुआ उस-उस शुभ या अशुभ वस्तु को प्राप्त होकर न प्रसन्न होता है और न द्वेष करता है, उसकी बुद्धि स्थिर है॥57॥

Translation

One who remains unattached under all conditions, and is neither delighted by good fortune nor dejected by tribulation, he is a sage with perfect knowledge.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

See also  जय जय नारायण नारायण हरि हरि, स्वामी नारायण नारायण हरि हरि

Browse Temples in India

Recent Posts