चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्‌ । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ ॥
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम्‌ । तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्‌ ॥

चञ्चलं हि मन: कृष्ण प्रमाथि बलवद्दृढम् |
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् || 34||

chañchalaṁ hi manaḥ kṛiṣhṇa pramāthi balavad dṛiḍham
tasyāhaṁ nigrahaṁ manye vāyor iva su-duṣhkaram

Audio

भावार्थ:

क्योंकि हे श्रीकृष्ण! यह मन बड़ा चंचल, प्रमथन स्वभाव वाला, बड़ा दृढ़ और बलवान है। इसलिए उसको वश में करना मैं वायु को रोकने की भाँति अत्यन्त दुष्कर मानता हूँ॥34॥

Translation

The mind is very restless, turbulent, strong and obstinate, O Krishna. It appears to me that it is more difficult to control than the wind.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

See also  मैं क्या जानू मेरे रघुराई, तू जाने मेरी किस में भलाई सहारा तेरा रे, ओ साईं

Browse Temples in India