वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥
वेदाहं समतीतानि वर्तमानानि चार्जुन । भविष्याणि च भूतानि मां तु वेद न कश्चन ॥

वेदाहं समतीतानि वर्तमानानि चार्जुन |
भविष्याणि च भूतानि मां तु वेद न कश्चन || 26||

vedāhaṁ samatītāni vartamānāni chārjuna
bhaviṣhyāṇi cha bhūtāni māṁ tu veda na kaśhchana

Audio

भावार्थ:

हे अर्जुन! पूर्व में व्यतीत हुए और वर्तमान में स्थित तथा आगे होने वाले सब भूतों को मैं जानता हूँ, परन्तु मुझको कोई भी श्रद्धा-भक्तिरहित पुरुष नहीं जानता॥26॥

Translation

O Arjun, I know of the the past, present, and future, and I also know all living beings; but me no one knows.

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

See also  तनधन बाबा के सागे आज्यो माँ नारायणी कद स्यूं टाबरिया थारी बाट निहारे है

Browse Temples in India