रुद्राष्टक Lyrics

रुद्राष्टक Lyrics (Hindi)

नमामीशमीशान निर्वाण रूपम्
विभुम् व्यापकं ब्रह्म वेदस्वरूपम् ॥
निजं निर्गुणम् निर्विकल्पं निरीहम् ।
चिदाकाशमाकाश वासं भजेअ्हम् ॥1॥

निराकारमोंकार मूलं तुरीयम् ।
गिराग्यान गोतीतमीशं गिरीशम् ॥
करालं महाकाल कालं कृपाालं ।
गुणागार संसार पारं नतोअ्हम्॥2॥

तुषाराद्रि संकाश गौरं गंभीरम् ।
मनोभूत कोटि प्रभा श्री :शरीरं॥
स्फुर्न्मौलि कल्लोलिनी चारु गंगा ।
लसत्भालबालेंदु कंठे भुजंगा ॥3॥

चलत्कुंडलं भ्रू सुनेत्रं विशालम् ।
प्रसन्नानम नीलकंठं दयालम् ॥
मृगाधीश चर्माम्बरं मुण्डमालं ।
प्रियं शंकरं सर्वनाथम् भजामि ॥4॥

प्रचंडं प्रकृष्टं प्रगल्भं परेशम् ।
अखंडं अजं भानुकोटि:प्रकाशं।॥
त्रय:शूलनिर्मूलनम् शूलपाणिम् ।
भजेअ्हम् भवानी पतिं भावगम्यम्॥5॥

कलातीत कल्याण कल्पांतकारी ।
सदा सच्चिदानंद दाता पुरारी ॥
चिदानंद संदोह मोहापहारी ।
प्रसीद प्रसीद प्रभो मन्मथारी ॥6॥

ना यावद्  उमानाथ पदारविंदं ।
भजंतीह लोके परेअ्वा:नराणाम्॥
ना तावत् सुखं शांति संताप नाशम् ।
भजेहम् शिवं सर्व भूतादि वासम् ॥7॥

ना जानामि योगं जपं नैव पूजां ।
नतोहम् सदा सर्वदा शंभु तुभ्यम्॥
जरा जन्म दु:खौघतातप्यमानं।
प्रभो पाहि आपन्नमामीश शंभो ॥8॥

रुद्राष्टकं इदं प्रोक्तं विप्रेण हरतोषये।
ये पठंति नरा: भक्तया: तेषांशंभु: प्रसीदति॥

Download PDF (रुद्राष्टक )

रुद्राष्टक

Download PDF: रुद्राष्टक Lyrics

रुद्राष्टक Lyrics Transliteration (English)

namāmīśamīśāna nirvāṇa rūpam
vibhum vyāpakaṃ brahma vēdasvarūpam ॥
nijaṃ nirguṇam nirvikalpaṃ nirīham ।
cidākāśamākāśa vāsaṃ bhajēham ॥1॥

nirākāramōṃkāra mūlaṃ turīyam ।
girāgyāna gōtītamīśaṃ girīśam ॥
karālaṃ mahākāla kālaṃ kr̥pāālaṃ ।
guṇāgāra saṃsāra pāraṃ natōham॥2॥

tuṣārādri saṃkāśa gauraṃ gaṃbhīram ।
manōbhūta kōṭi prabhā śrī :śarīraṃ॥
sphurnmauli kallōlinī cāru gaṃgā ।
lasatbhālabālēṃdu kaṃṭhē bhujaṃgā ॥3॥

calatkuṃḍalaṃ bhrū sunētraṃ viśālam ।
prasannānama nīlakaṃṭhaṃ dayālam ॥
mr̥gādhīśa carmāmbaraṃ muṇḍamālaṃ ।
priyaṃ śaṃkaraṃ sarvanātham bhajāmi ॥4॥

pracaṃḍaṃ prakr̥ṣṭaṃ pragalbhaṃ parēśam ।
akhaṃḍaṃ ajaṃ bhānukōṭi:prakāśaṃ।॥
traya:śūlanirmūlanam śūlapāṇim ।
bhajēham bhavānī patiṃ bhāvagamyam॥5॥

kalātīta kalyāṇa kalpāṃtakārī ।
sadā saccidānaṃda dātā purārī ॥
cidānaṃda saṃdōha mōhāpahārī ।
prasīda prasīda prabhō manmathārī ॥6॥

nā yāvad  umānātha padāraviṃdaṃ ।
bhajaṃtīha lōkē parēvā:narāṇām॥
nā tāvat sukhaṃ śāṃti saṃtāpa nāśam ।
bhajēham śivaṃ sarva bhūtādi vāsam ॥7॥

nā jānāmi yōgaṃ japaṃ naiva pūjāṃ ।
natōham sadā sarvadā śaṃbhu tubhyam॥
jarā janma du:khaughatātapyamānaṃ।
prabhō pāhi āpannamāmīśa śaṃbhō ॥8॥

rudrāṣṭakaṃ idaṃ prōktaṃ viprēṇa haratōṣayē।
yē paṭhaṃti narā: bhaktayā: tēṣāṃśaṃbhu: prasīdati॥

See also  दो दिन में कुंण सा तेरा खाटू भागे से भजन Lyrics, Video, Bhajan, Bhakti Songs

रुद्राष्टक Video

Browse Temples in India