न काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥
न काङ्‍क्षे विजयं कृष्ण न च राज्यं सुखानि च ।किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ॥

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा || 32||

na kāṅkṣhe vijayaṁ kṛiṣhṇa na cha rājyaṁ sukhāni cha
kiṁ no rājyena govinda kiṁ bhogair jīvitena vā

भावार्थ:

हे कृष्ण! मैं न तो विजय चाहता हूँ और न राज्य तथा सुखों को ही। हे गोविंद! हमें ऐसे राज्य से क्या प्रयोजन है अथवा ऐसे भोगों से और जीवन से भी क्या लाभ है?॥32॥

Translation

O Krishna, I do not desire the victory, kingdom, or the happiness accruing it. Of what avail will be a kingdom, pleasures, or even life itself

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

1.32 Sri Sankaracharya did not comment on this sloka. The commentary starts from 2.10.

See also  Bhagavad Gita: Chapter 2, Verse 35

Browse Temples in India