यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति । तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 52||

yadā te moha-kalilaṁ buddhir vyatitariṣhyati
tadā gantāsi nirvedaṁ śhrotavyasya śhrutasya cha

Audio

भावार्थ:

जिस काल में तेरी बुद्धि मोहरूपी दलदल को भलीभाँति पार कर जाएगी, उस समय तू सुने हुए और सुनने में आने वाले इस लोक और परलोक संबंधी सभी भोगों से वैराग्य को प्राप्त हो जाएगा॥52॥

Translation

When your intellect crosses the quagmire of delusion, you will then acquire indifference to what has been heard and what is yet to be heard (about enjoyments in this world and the next).

English Translation Of Sri Shankaracharya’s Sanskrit Commentary By Swami Gambirananda

See also  आँखड़ल्या म्हारी रो रो पुकारै थानै श्याम भजन लिरिक्स

Browse Temples in India

Recent Posts