Contents
गणेश स्तोत्रं लिरिक्स
ganpati stotram
गणेश स्तोत्रं लिरिक्स (हिन्दी)
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभुः ॥ ५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥
अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥
Download PDF (गणेश स्तोत्रं)
गणेश स्तोत्रं
गणेश स्तोत्रं Lyrics Transliteration (English)
praNamya shirasA devaM gaurIputraM vinAyakam |
bhaktAvAsaM smarennityaM AyuHkAmArthasiddhaye || 1||
prathamaM vakratuNDaM cha ekadantaM dvitIyakam |
tRRitIyaM kRRiShNapi~NgAkShaM gajavaktraM chaturthakam || 2||
lambodaraM pa~nchamaM cha ShaShThaM vikaTameva cha |
saptamaM vighnarAjendraM dhUmravarNaM tathAShTamam || 3||
navamaM bhAlachandraM cha dashamaM tu vinAyakam |
ekAdashaM gaNapatiM dvAdashaM tu gajAnanam || 4||
dvAdashaitAni nAmAni trisaMdhyaM yaH paThennaraH |
na cha vighnabhayaM tasya sarvasiddhikaraM prabhuH || 5||
vidyArthI labhate vidyAM dhanArthI labhate dhanam |
putrArthI labhate putrAnmokShArthI labhate gatim || 6||
japedgaNapatistotraM ShaDbhirmAsaiH phalaM labhet |
saMvatsareNa siddhiM cha labhate nAtra saMshayaH || 7||
aShTebhyo brAhmaNebhyashcha likhitvA yaH samarpayet |
tasya vidyA bhavetsarvA gaNeshasya prasAdataH || 8||
गणेश स्तोत्रं Video
गणेश स्तोत्रं Video