गणेश स्तोत्रं | Lyrics, Video | Ganesh Bhajans
गणेश स्तोत्रं | Lyrics, Video | Ganesh Bhajans

गणेश स्तोत्रं लिरिक्स

ganpati stotram

गणेश स्तोत्रं लिरिक्स (हिन्दी)

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये ॥ १॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥ २॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥ ३॥

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥ ४॥

द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभुः ॥ ५॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥

Download PDF (गणेश स्तोत्रं)

गणेश स्तोत्रं

Download PDF: गणेश स्तोत्रं

गणेश स्तोत्रं Lyrics Transliteration (English)

praNamya shirasA devaM gaurIputraM vinAyakam |
bhaktAvAsaM smarennityaM AyuHkAmArthasiddhaye || 1||

prathamaM vakratuNDaM cha ekadantaM dvitIyakam |
tRRitIyaM kRRiShNapi~NgAkShaM gajavaktraM chaturthakam || 2||

lambodaraM pa~nchamaM cha ShaShThaM vikaTameva cha |
saptamaM vighnarAjendraM dhUmravarNaM tathAShTamam || 3||

navamaM bhAlachandraM cha dashamaM tu vinAyakam |
ekAdashaM gaNapatiM dvAdashaM tu gajAnanam || 4||

dvAdashaitAni nAmAni trisaMdhyaM yaH paThennaraH |
na cha vighnabhayaM tasya sarvasiddhikaraM prabhuH || 5||

vidyArthI labhate vidyAM dhanArthI labhate dhanam |
putrArthI labhate putrAnmokShArthI labhate gatim || 6||

japedgaNapatistotraM ShaDbhirmAsaiH phalaM labhet |
saMvatsareNa siddhiM cha labhate nAtra saMshayaH || 7||

aShTebhyo brAhmaNebhyashcha likhitvA yaH samarpayet |
tasya vidyA bhavetsarvA gaNeshasya prasAdataH || 8||

गणेश स्तोत्रं Video

गणेश स्तोत्रं Video

See also  सीता राम दर्श रस बरसे जैसे सावन की घड़ी | Lyrics, Video | Raam Bhajans

Browse Temples in India