लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् Lyrics

lingashtakam brahma murari in sanskrit

लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् Lyrics in Hindi

लिङ्गाष्टकम्
ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥

देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥

सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥

कनकमहामणिभूषितलिङ्गम् फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥

कुङ्कुमचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥

देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥

अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥

सुरगुरुसुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥

लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥

संकलन:ज्योति नारायण पाठक
मोब: ९५९८०५०५५१

Download PDF (लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् Bhajans Bhakti Songs)

लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् Bhajans Bhakti Songs

Download PDF: लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् Lyrics Bhajans Bhakti Songs

लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् । Lyrics Transliteration (English)

Liṅgāṣṭakam
brahmamurārisurārcitaliṅgam nirmalabhāsitaśōbhitaliṅgam.
Janmajaduḥkhavināśakaliṅgam tat praṇamāmi sadāśivaliṅgam.1.

Dēvamunipravarārcitaliṅgam kāmadaham karuṇākaraliṅgam.
Rāvaṇadarpavināśanaliṅgam tat praṇamāmi sadāśivaliṅgam.2.

Sarvasugandhisulēpitaliṅgam bud’dhivivardhanakāraṇaliṅgam.
Sid’dhasurāsuravanditaliṅgam tat praṇamāmi sadāśivaliṅgam.3.

Kanakamahāmaṇibhūṣitaliṅgam phaṇipativēṣṭitaśōbhitaliṅgam.
Dakṣasuyajñavināśanaliṅgam tat praṇamāmi sadāśivaliṅgam.4.

Kuṅkumacandanalēpitaliṅgam paṅkajahārasuśōbhitaliṅgam.
Sañcitapāpavināśanaliṅgam tat praṇamāmi sadāśivaliṅgam.5.

Dēvagaṇārcitasēvitaliṅgam bhāvairbhaktibhirēva ca liṅgam.
Dinakarakōṭiprabhākaraliṅgam tat praṇamāmi sadāśivaliṅgam.6.

Aṣṭadalōparivēṣṭitaliṅgam sarvasamudbhavakāraṇaliṅgam.
Aṣṭadaridravināśitaliṅgam tat praṇamāmi sadāśivaliṅgam.7.

Suragurusuravarapūjitaliṅgam suravanapuṣpasadārcitaliṅgam.
Parātparaṁ paramātmakaliṅgam tat praṇamāmi sadāśivaliṅgam.8.

Liṅgāṣṭakamidaṁ puṇyaṁ yaḥ paṭhēt śivasannidhau.
Śivalōkamavāpnōti śivēna saha mōdatē.

लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् । Video

लिङ्गाष्टकम् ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् । Video

See also  आँख में असुवन धार अब जग से गया मैं हार भजन Lyrics, Video, Bhajan, Bhakti Songs

Browse Temples in India