Posted inBhajans

Durga Saptashati-kshama Prarthana

Durga Saptashati-kshama Prarthana अपराधसहस्त्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्‍वरि॥१॥ आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षम्यतां परमेश्‍वरि॥२॥ मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्‍वरि। यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥३॥ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्। यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः॥४॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके। इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरू॥५॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम्। […]

Posted inBhajans

Shankar Mera Pyara ( Exclusive )

Shankar Mera Pyara ( Exclusive ) शंकर मेरा प्यारा, शंकर मेरा प्यारा । माँ री माँ मुझे मूरत ला दे, शिव शंकर की मूरत ला दे, मूरत ऐसी जिस के सर से निकले गंगा धरा ॥ माँ री माँ वो डमरू वाला, तन पे पहने मृग की छाला । रात मेरे सपनो में आया, आ […]

Posted inBhajans

Saptashloki Durga Stotra

Saptashloki Durga Stotra ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमहामन्त्रस्य नारायण ऋषिः । अनुष्टुपादीनि छन्दांसि । श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः । श्री जगदम्बाप्रीत्यर्थ पाठे विनियोगः ॥ ज्ञानिनामपि चेतांसि देवि भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥१॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द चित्ता ॥२॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके […]

Posted inBhajans

Nanadlala Krishna Murari ( by the great voice of Anuradha Paudwal )

Nanadlala Krishna Murari ( by the great voice of Anuradha Paudwal ) नंदलाला कृष्ण मुरारी तेरे चरणों पे बलहारी, तू ही रास रचियाँ तू है गोपाला तू ही मुरली वाला, तू ही गिरदारी, नंदलाला कृष्ण मुरारी तेरे चरणों पे बलहारी, श्याम वर्ण पीताम्बर दारी गल वैजन्ती माला. कुञ्ज गलन में बंसी भजाये गोवर्धन गोपाला, मोर […]

Posted inBhajans

Argala Stotra MUST LISTEN (POWERFUL DURGA PAAT)

Argala Stotra MUST LISTEN (POWERFUL DURGA PAAT) Madhu kaitabh vidravee vidyatra varde namah. 2x Roopam dehi, jayam dehi yasho dehi, dvisho jahi. 2x Mahishashura nirnashi bhaktanam sukhade namah. 2x Roopam dehi, jayam dehi yasho dehi, dvisho jahi. 2x Raktabeej vadhe Devi chandamunda vinashini. 2x Roopam dehi, jayam dehi yasho dehi, dvisho jahi. 2x Shumbhasya-aiva nishumbhasya […]

Posted inBhajans

Maha Durga Kavacham By Anuradha Paudwal

Maha Durga Kavacham By Anuradha Paudwal श्रृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ॥ १॥ अज्ञात्वा कवचं देवि दुर्गामंत्रं च यो जपेत् । स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ २॥ उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ ३॥ सुगंधा नासिके पातु वदनं […]

Posted inBhajans

Karpur Gauram Karunaavtaaram (कर्पूरगौरं करुणावतारं )

Karpur Gauram Karunaavtaaram (कर्पूरगौरं करुणावतारं ) करपूर गौरम करूणावतारम संसार सारम भुजगेन्द्र हारम | सदा वसंतम हृदयारविंदे भवम भवानी सहितं नमामि || मंगलम भगवान् विष्णु मंगलम गरुड़ध्वजः | मंगलम पुन्डरी काक्षो मंगलायतनो हरि || सर्व मंगल मांग्लयै शिवे सर्वार्थ साधिके | शरण्ये त्रयम्बके गौरी नारायणी नमोस्तुते || त्वमेव माता च पिता त्वमेव त्वमेव बंधू च […]